||Sundarakanda ||

|| Sarga 59||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍam
atha ēkōnaṣaṣṭitamassargaḥ||

ētadākhyāya tatsarvaṁ hanumān mārutātmajaḥ|
bhūyaḥ samupacakrāma vacanaṁ vaktu muttaram||1||

saphalō rāghavōdyōgaḥ sugrīvasya ca saṁbhramaḥ|
śīlamāsādya sītāyā mama ca pravaṇaṁ manaḥ||2||

tapasā dhārayēllōkān kruddhō vā nirdahēdapi|
sarvadhāti pravr̥ddhō'sau rāvaṇō rākṣasādhipaḥ||3||

tasya tāṁ spr̥śatō gātraṁ tapasā na vināśitam|
na tadagniśikhā kuryāt saṁspr̥ṣṭā pāṇinā satī||4||

janakasyātmajā kuryādyatkrōdha kaluṣīkr̥tā|
jāmbavatpramukhān sarvānanujñāsya mahāharīn||5||

asminnēvaṁ gatē kāryē bhavatāṁ ca nivēditē|
nyāyaṁ sma sahavaidēhyā draṣṭuṁ tau pārthivātmajau||6||

ahamēkōpi paryāptaḥ sarākṣasagaṇāṁ purī|
tāṁ laṁkāṁ tarasā hantuṁ rāvaṇaṁ ca mahābalam||7||

kiṁ punassahitō vīraiḥ balavadbhiḥ kr̥tātmabhiḥ|
kr̥tāstraiḥ plavagaiḥ śūraiḥ bhavadbhirvijayaiṣibhiḥ||8||

ahaṁ tu rāvaṇaṁ yuddhē sasainyaṁ sapurassaram|
sahaputtraṁ vadhiṣyāmi sahōdarayutaṁ yudhi||9||

brāhmamaindraṁ ca raudraṁ ca vāyuvyaṁ vāruṇaṁ tathā|
yadi śakrajitō'strāṇi durnirīkṣāṇi saṁyugē||10||

tānyahaṁ vidhamiṣyāmi haniṣyāmi ca rākṣasān|
bhavatāmabhyanujñātō vikramō mē ruṇaddhitam||11||

mayāstulā visr̥ṣṭā hi śailavr̥ṣṭirnirantarā|
dēvānapi raṇē hanyāt kiṁ punaḥ tān niśācarān||12||

sāgarō'pyatiyādvēlāṁ mandaraḥ pracalēdapi|
na jāmbavantaṁ samarē kampayē darivāhinī||13||

sarvarākṣasa saṁghānāṁ rākṣasā yē ca pūrvakā|
alamēkō vināśāya vīrō vālisutaḥ kapiḥ||14||

panasa syōruvēgēna nīlasya ca mahātmanaḥ|
mandarō'pyavasīryēta kiṁ punaryudhi rākṣasāḥ||15||

sa dēvāsura yakṣēṣu gandharvōraga pakṣisu|
maindasya pratiyōddhāraṁ śaṁsata dvividasya vā||16||

aśviputrau mahābhāgau vētau plavagasattamau|
ētayōḥ pratiyōddhāraṁ na paśyāmi raṇājirē ||17||

pitāmahavarōtsēkāt paramaṁ darpamāsthitau|
amr̥taprāśanā vētau sarvavānara sattamau||18||

aśvinōrmānanārthaṁ hi sarvalōkapitāmahaḥ|
sarvāvadhyatvamatulaṁ anayōrdattavānpurā||19||

varōtsēkēna mattau ca pramathya mahatīm camūm|
surāṇāmamr̥taṁ vīrau pītavantau plavaṁgamau||20||

ētāvēva hi saṁkruddhau savājirathakuṁjarām|
laṁkāṁ nāśayituṁ śaktā sarvē tiṣṭhantu vānarāḥ||21||

mayaiva nihatā laṁkā dagdhā bhasmīkr̥tā punaḥ|
rājamārgēṣu sarvatra nāma viśrāvitaṁ mayā||22||

jayatyati balō rāmō lakṣmaṇasya mahābalaḥ|
rājā jayati sugrīvō rāghavēṇādhipālitaḥ||23||

ahaṁ kōsalarājasya dāsaḥ pavanasambhavaḥ|
hanumāniti sarvatra nāma viśrāvitaṁ mayā||24||

aśōkavanikā madhyē rāvaṇasya durātmanaḥ|
adhastāt śiṁśupāvr̥kṣē sādhvī karuṇamāsthitā||25||

rākṣasībhi parivr̥tā śōkasantāpakarśitā|
mēghalēkhāparivr̥tā candralēkhēva niṣprabhā||26||

acintayantī vaidēhī rāvaṇaṁ baladarpitam|
pativratā ca suśrōṇī avaṣṭabdhā ca jānakī||27||

anuraktā hi vaidēhī rāmaṁ sarvātmanā śubhā|
ananyacittā rāmē ca paulōmīva purandarē||28||

tadēkavāsaḥ saṁvītā rajōdhvastā tathaiva ca|
śōkasantāpa dīnāṁgī sītā bhartr̥hitē ratā||29||

sā mayā rākṣasī madhyē tarjyamānā muhurmuhuḥ|
rākṣasībhirvirūpābhiḥ dr̥ṣṭā hi pramadāvanē||30||

ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā|
athaśśayā vivarṇāṁgī padminīva himāgamē||31||

rāvaṇādvinivr̥ttārthā martavyakr̥ta niścayā|
kathaṁcin mr̥gaśābākṣī viśvāsa mupapāditā||32||

tataḥ saṁbhāṣitā caiva sarvamarthaṁ ca darśitā|
rāmasugrīva sakhyaṁ ca śrutvā prītimupāgatā||33||

niyataḥ samudācārō bhaktirbhartari cōttamā|
yannahanti daśagrīvaṁ sa mahātmā kr̥tāgasam||34||

nimittamātraṁ rāmastu vadhē tasya bhaviṣyati|
sā prakr̥tyaiva tanvaṁgī tadviyōgāt ca karśitā||35||

pratipatpāṭhaśīlasya vidyēva tanutāṁ gatā|
ēvamāstē mahābhāgā sītā śōkaparāyaṇā|
yadatra pratikartavyaṁ tat sarvaṁ upapadyatām||36||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ēkōnaṣaṣṭitamassargaḥ ||

||ōm tat sat||